प्रश्नोत्तरम् (भागः २३०) 09-04-2022

EPISODE – 230

 

 

प्रश्नोत्तरम्।

 

 

 

  1. पत्नी – भवान् सोमवासरे ——–खलु ? (क) प्रत्यागमिष्यन्ति  (ख) प्रत्यागमिष्यामि  (ग) प्रत्यागमिष्यति
  2. पतिः – आम्। सोमवासरे प्रातः ———। (क) आगमिष्यामि  (ख) आगमिष्यसि  (ग) आगमिष्यति
  3. पत्नी – पुत्रः सुनिलः शनिवासरे सायं चेन्नै ——-। (क) गमिष्यामि  (ख) गमिष्यति (ग) गमिष्यसि
  4. सायं मिलित्वा वयं विपणिं ——–। (क) गमिष्यन्ति  (ख) गमिष्यथ  (ग) गमिष्यामः
  5. पत्नी – अस्मिन्  सप्ताहे बहु कार्यक्रमाः ——। (क) सन्ति  (ख) अस्ति  (ग) स्तः
  6. रजन्याः विद्यालये  तस्याः भरतनाट्यम् ——-। (क) अस्ति  (ख) असि  (ग) अस्मि
  7. पतिः – चिन्तां मा——-। (क) कुर्वन्तु  (ख) करोतु  (ग) कुरुताम्
  8. पत्नी – बुधवासरे प्रतिवेशी भोजनार्थम् ———। (क) आहूतवान्   (ख) आहूतवती  (ग) आहूतवन्तः
  9. पतिः – अन्यत् सर्वं वयम् अनन्तरं ——-। (क) चिन्तयिष्यामः (ख) चिन्तयिष्यथ (ग) चिन्तयिष्यन्ति
  10. अहं तु इदानीं ——। (क) गच्छति  (ख) गच्छसि  (ग) गच्छामि

 

 

Last date: 09-04-2022

Leave a Reply

Your email address will not be published. Required fields are marked *