प्रश्नोत्तरम् (भागः २२४) – 25-02-2022

EPISODE – 224

 

 

प्रश्नोत्तरम्।

 

 

  1. आदित्यः – गोविन्द ! भवान् तत् पुस्तकम् ——–। (क) आनयन्तु  (ख) आनयतु  (ग) आनयताम्
  2. गोविन्दः – अहं न आनयामि। आवश्यकं चेत् ——। (क) नयतु  (ख) नयताम्  (ग) नयन्तु
  3. आदित्यः – भोः,भवान् कदा सन्तोषेण ——। (क) वदन्ति (ख) वदतः  (ग) वदति
  4. गोविन्दः – त्वमपि कदापि प्रीत्या न ——–। (क) वदथ (ख) वदसि  (ग) वदथः
  5. आदित्यः – ——–त्वम् । सदा उपदेशं करोषि। (क) गच्छ  (ख) गच्छतम्  (ग) गच्छत
  6. माता – किमर्थं भवन्तौ कोपेन  कलहं ——। (क) कुर्वन्ति  (ख) कुरुतः  (ग) करोति
  7. आदित्य! त्वं कोपेन मा ——–। सः दुःखेन रोदिति। (क) तर्जयतम्  (ख) तर्जयत (ग) तर्जय
  8. आदित्यः – अम्ब! क्षम्यताम्। आवाम् इतःपरं सन्तोषेण एव ——–। (क) भवामि (ख) भवावः  (ग) भवामः
  9. गोविन्दः – अम्ब! अद्य मम विद्यालये एकः बालकः भयेन आक्रोशं ——–। (क) कृतवान्  (ख) कृतवन्तौ  (ग) कृतवन्तः
  10. माता – अस्तु, भवन्तौ अपि एकाग्रचित्ततया——-। (क) पठतु  (ख) पठन्तु  (ग) पठताम्

ഈയാഴ്ചയിലെ വിജയി

Sathi M

“അഭിനന്ദനങ്ങൾ”

Leave a Reply

Your email address will not be published. Required fields are marked *