प्रश्नोत्तरम्(भागः २२१) – 05-02-2022

EPISODE – 221

 

 

प्रश्नोत्तरम्।

 

 

 

  1. विजया –  अम्बा ! अहम् ——-। (क) आगतवान्  (ख) आगतवती  (ग) आगतवन्तः
  2. अम्बा – विजये ! ——–विलम्बः ? (क) कस्य  (ख) कुत्र  (ग) किमर्थम्
  3. विजया – अद्य विद्यालये कोsपि कार्यक्रमः ——–।(क) आसीत्  (ख) आसन्  (ग) आस्ताम्
  4. अहं तत्र भागं ——–। (क) स्वीकृतवान्  (ख) स्वीकृतवन्तः  (ग) स्वीकृतवती
  5. अम्बा – भवती किं ——-। (क) कृतवती   (ख) कृतवान्  (ग) कृतवन्तः
  6. अध्यापिका किम् ——–। (क) उक्तवान्  (ख) उक्तवती  (ग) उक्तवन्तौ
  7. विजया – अध्यापिका  सर्वान् ——–। (क) श्लाघितवान्  (ख) श्लाघितवन्तः  (ग) श्लाघितवती
  8. राधा कोलाहलं ———। (क) कृतवती  (ख) कृतवन्तः  (ग) कृतवान्
  9. ताम् एका तर्जितवती। सा ——–। (क) रुदितवान्  (ख) रुदितवती  (ग) रुदितवन्तः
  10. मुख्याध्यापिका पारितोषिकं ———-। (क) दत्तवान्  (ख) दत्तवन्तः (ग) दत्तवती 

ഈയാഴ്ചയിലെ വിജയി

 ADITYA T

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Aditya T
  • Sathi M
  • Vinodkumar
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम्(भागः २२१) – 05-02-2022

  1. Adithya T says:

    १. आगतवती
    २. किमर्थम्
    ३. आसीत्
    ४. स्वीकृतवती
    ५. कृतवती
    ६. उक्तवती
    ७. श्लाघितवती
    ८. कृतवती
    ९. रुदितवती
    १०. दत्तवती

Leave a Reply

Your email address will not be published. Required fields are marked *