विद्यासंस्थासु उपस्थितिः 40 शतमितात् न्यूना चेत् 15 दिवसं यावत् पिधानं भवेयुः।

तिरुवनन्तपुरम्- विद्यालयेषु कलालयेषु च  दिनत्रयंयावत् छात्राणाम् उपस्थितिः 40 शतमितात् न्यूना चेत् तत्संस्थानं 15 दिनं यावत् पिहितं भवेत्। तादृशसंस्थानानि  कोवि़ड् निकायरूपेण परिगणयितुं च मुख्यमन्त्रिणः पिणरायि विजयन् वर्यस्य आध्यक्ष्ये संविष्टे कोविडवलोकनाधिवेशने निर्णयो जातः। पिहितेषु दिनेषु आधिजालिककक्ष्या भविष्यति।

जिल्लास्तरे  कोविड् व्यापनं निर्णेतुं स्वीकृतं ए.बी.सी.  इति वर्गीकरणं च कुजवासरात् प्रभृति प्राबल्ये भविष्यति। राज्ये कोविड्व्यापनं तथा चिकित्सालयं प्रवेशितानां संख्या च प्रतिदिनं प्रवर्धते इति अधिवेशने सूचितम्।  राज्ये  परिशोधनालयेषु  यावच्छक्यं कोविड् निर्णयपरिशोधना करणीया इति मुख्यमन्त्री निरदिशत्। गृहेषु स्वयं क्रियमाणा परिशोधना कदाचित् विपरीतफलं प्रददाति, तद्वारा रोगसंक्रमणं अधिकमपि भवेत्।

Leave a Reply

Your email address will not be published. Required fields are marked *