राज्यस्तरीय‌ः संस्कृतदिवससमारोहः।

तिरुवनन्तपुरम्- केरल-राज्यस्तरीयः संस्कृतदिवससमारोहः २०२२ जनुवरी १८ दिनाङ्के तिरुवनन्तपुरं मणक्काट् सर्वकारीय उच्चविद्यालये सम्पत्स्यते। तद्दिने प्रातः ९-३० वादने केरलीयशिक्षामन्त्री वि-शिवन् कुट्टि वर्यः कार्यक्रमस्य उद्घाटनं निर्वक्ष्यति। संस्कृतसमितेः राज्यस्तरीय-निर्वाहकसमित्यङ्गानि तिरुवनन्तपुरं जिल्लातः उपजिल्लाकार्यकर्तारश्च भागं गृहीष्यन्ते।
कोविड् मानदण्डम् अनुवर्तते इत्यतः अस्मिन् वर्षे कार्यक्रमस्य वैपुल्यं नानुवर्तते। परिमितानि अङ्गान्येव कार्यक्रमे भागं स्वीकरिष्यन्ति। कार्यक्रममिममभिलक्ष्य समायोजिते साहित्यमत्सरे भागं गृहीतानां कृते साक्ष्यपत्राणि पारितोषिकान् च समारोहे वितरिष्यन्ति।
मत्सरे भागं गृहीत्वा सम्मानितानां नामानि एवम्-
समस्यापुरणमत्सरः
प्रथमस्थानम्- रमा टी-के-, टी-डी-एच़्-एस्-एस्- आलप्पुषा।
द्वितीयस्थानम्- श्रीजा -टी-, एच्-एस्- पेरिङ्ङोट्, पालक्काट्।
तृतीयस्थानम्- रमेश् नम्पीशन्, देवतार् एच्०एस० तानूर्।

कवितामत्सरः-
प्रथमः – रम्या पुलियन्नूर्, षेणायी स्मारक एच्०एस्० पय्यन्नूर्-
द्वितीयः-रणजित् के, जि-यु-पि-एस्- वट्टोली, वटकरा।
तृतीयः-ऊर्मिला- जी-यु०पि०एस्० कुट्टूर् कण्णूर्।

ह्रस्वचलचित्रमत्सरः
प्रथमः-अतिजीवनम्- फा० जि-के-एं- एच्-एस्- कणियारम्, वयनाट्।
द्वितीयः-एकं सत् -जी-वी०एच्-एस्- वेल्लनाट्, तिरुवनन्तपुरम्।
तृतीयः-मम सौभाग्यम् -पि-एस्-एन्-एं० यु-पिय स्कूल्, वेलियन्नूर्, नेटुमङ्ङाट्, तिरुवनन्तपुरम्।

ह्रस्वचलचित्रमत्सरे भागं गृहीतानां सर्वेषां विद्यालयानां कृते साक्ष्यपत्राणि दास्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *