पञ्चदशोर्ध्ववयस्केभ्यो वाक्सिनदानं, षष्टिवयसःऊर्ध्वानां रोगिणां कृते अधिरमात्रावाक्सिनं च ।

नवदिल्ली- राष्ट्रे १५ तः १८ वयःपरिमितेभ्यो बालेभ्यो जनुवरि तृतीयदिनाङ्कादारभ्य कोविड् वाक्सिनं दास्यतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः। कोविडस्य ओमैक्रोण् भेदव्यापनस्य भूमिकायां राष्ट्रमभिसंबोधयन् भाषमाण आसीत् प्रधानमन्त्री।

स्वास्थ्यकर्मकरेभ्यः षष्टिवयसः ऊर्ध्वानां रोगिणां च कृते अधिकमात्रावाक्सिनं दातुमपि निर्णयोस्ति। एतत् दनुवरि १० दिनाङ्कादारभ्य वैद्यानां निर्देशानुसारं स्यात्।

भारत् बयो टेक् इति संस्थायाः कोवाक्सिन् बालेभ्यो दातुं डी सी जी ऐ अनुमतिमदात्। तदनन्तरमेव बालकेभ्यो वाक्सिनदानस्य प्रख्यापनमभवत्।

ओमैक्रोण् व्यापने परिभ्रान्तिः मास्तु, जागरूकता भवेत्। सर्वे मुखावरणं धृत्वा, हस्तक्षालनादीनि अनुवर्तेरन् इति प्रधानमन्त्री उदबोधयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *