छात्राः अनायासं सञ्चरन्तु, वेषभूषार्थम् अवकाशः अनन्तरं भवेत्- टि पद्मनाभन्।

कोषिक्कोट्- लिङ्गभेदं विना वस्त्रधारणं प्रोत्साहयितुं मातृभूमिपत्रिकायाः प्रचारणवेदिकायां प्रसिद्धः कथाकारः टि पद्मनाभन् वर्यः एवम् अभिप्रयति स्म।
विद्यालयेषु बालकानां बालिकानां च कृते गणवस्त्रेषु ऐकरूप्यम् इति बुध्या बालुश्शेरि सर्वकारीय उच्चतरविद्यालये गणवस्त्रघटना परिष्कृता आसीत्। बालकाः बालिकाश्च निर्दिष्टे वर्णे ऊरुकं युतकं च धृत्वा विद्यालयमागच्छन्तु इति निर्णयः विद्यालयाधिकृतैः स्वीकृतः। बहूनां सामान्यजनानां संघटनानां च समर्थनं एतस्य कृते जातम्। परं केचन एनं निर्णयं विरुध्य च समागताः। अस्मिन् प्रसङ्गे एव मातृभूमिपत्रिकया एष संवादः समायोजितः।

ऊरुकं युतकं च बालिकाबालकयोः समीचीनं वस्त्रमेव, तद्धृत्वा गमनागमनं सौविध्यमेव। अस्मिन् विषये विरुद्धाभिप्रायः त्यज्यतां, वेषभूषार्थम् अवसरः अन्यत्र भविष्यति, इदानीं सौविध्यमेव परमं प्रधानम् इति उदाहरणेन साकं कथाकारः समर्थितवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *