फेस् बुक्क् इतः परं मेट्टा इति नाम्ना प्रवर्तिष्यते। नूतनसंघस्य नाम मार्क् सुक्कर् बर्ग् महाशय ख्यापितवान्।

मातृसंघस्य नाम परिवृत्य मेट्टा इति नाम्ना फेस् बुक्क् इतः परं वर्तिष्यते। अधुना उपयुज्यमानाः फेस् बुक्क्, इन्स्टाग्रां, वाट्साप् इत्यादिषु नामपरिवर्तनं न भवेदिति मुख्य़ निर्वाहकः मार्क् सक्करबुक्क् महाशयः निगदितवान्। संघस्य अभिज्ञा उत्पन्नेन सम्बद्धः इत्यतः फेस् बुक्क् प्रवर्तनानि सुरक्षितानि कर्तुम् इयं व्यवस्था आयोजिता।

अस्य उपयोगक्रमादिकं निरीक्ष्य दुरुपयोगः स्थगितुम् अनेन साध्यं भवति। विविधाः साङ्केतिकविद्याः एकस्मिन् चत्वरे आनेतुमेव उद्यमः इति सक्कर्बुर्ग् महाशयेन उक्तम्।

Leave a Reply

Your email address will not be published. Required fields are marked *