संस्कृतं मानविकतायाः भाषा- महापौरा आर्या राजेन्द्रन्।

तिरुवनन्तपुरम्- तिरुवनन्तपुरं मण्डलस्तरीयं संस्कृतदिनाचरणम् उद्घाटयन्ती महापौरा आर्या राजेन्द्रन् वर्या अवोचत् यद् संस्कृतं मानविकतायाः भाषा इति। तया इदमपि निगदितं यत् सर्वासां संस्कृतीनां स्वीकारः केरलीयैः कृतः। तत्र विविधाः भाषाः स्वत्वरूपेण स्वीकृत्य केरलीयाः मातृभाषां पर्यपोषयन्। संसकृतद्वारा स्वायत्तीकृतान् मानविकतासन्देशान् सर्वेषु प्रचारयितुं अध्यापकाः शक्ताः भूयासुः इत्यपि तया निगदितम्।

एस् सी इ आर् टी निदेशकः डो जे प्रसाद् वर्यः मुख्यभाषणमकरोत्। शिक्षा उपनिदेशकः सन्तोष् वर्यः आध्यक्ष्यं व्यदधात्। सार्वजनीनशिक्षा निदेशकः के जीवन् बाबु वर्यः संस्कृतदिनसन्देशं व्याहरत्। डो टी डी सुनीतिदेवी मुख्यातिथिः आसीत्। श्री एस् श्रीकुमार्, मण्डलशिक्षाधिकारिणः श्री बाबू, के सियाद्, जे सिन्धू एते आशंसामर्पयन्।
बी सुनिल् कुमार् स्वागतम् सुचित्रा एस् नायर् कृतज्ञतां च व्याहरताम्। आशशंस।

Leave a Reply

Your email address will not be published. Required fields are marked *