संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति श्रीमती डोः टि डि सुनीतिदेवीमहाभागा।

*पालक्काट् :-संस्कृत अक्कादमिक संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृतमासाचरणसमापनसभा समायोजिता। संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति श्रीमती डोः टि डि सुनीतिदेवीमहाभागा स्वीयोद्घाटनभाषणेऽब्रवीत् । संस्कृतकथनेनैव संस्कृतपठनस्य पाठनस्य च आवश्यकतां समाजस्य पुरतः सगौरवं उपस्थापयितुं शक्नुमः इति पण्डितरत्नं डोः पि के माधवम् महाभागोऽवदत्। पालक्काट् डि डि इ श्री कृष्णन् महोदयः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। डि जि इ श्री जीवन् बाबू ऐ ए एस् महोदयः सन्देशमदात् । अक्कादमिक कौण्सिल् राज्यस्तरीय कार्यदर्शी श्रीकुमार् महोदयः सन्देशमदात्।
संस्कृत पटकथाकृत् डोः श्री महेष् बाबू एस् एन् महोदयः विशिष्टातिथिः आसीत् । जनार्दन महाशयः जनपद स्तरीय प्रतियोगिता विजेतृणां घोषणां कृतवान्।
पालक्काट् डि इ ओ श्रीमति राजम्मा महाशया , ओट्टप्पालं डि इ ओ श्री षाजिमोन् महाशयः मण्णार्क्काट् डि इ ओ रघूनाथ महाशयः शिक्षकप्रतिनिधिः श्री पि पद्मनाभमहाशयः च आशंसाभाषणं कृतवन्तः। चन्दना पद्यं, वरदागानं, श्रीदेवन् सि अष्टपदीं च आलप्य मेलनस्य गरिमामवर्धयत्। एं वि नारायणन् कुट्टि महाशयः श्री एस् भास्करः महोदयः, श्रीमति स्मृती, श्री सैजु जोर्ज इत्येते स्वाभिमतान् प्रकटितवन्तः । १२ उपजनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। उपजनपदस्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *