लोचनम् -२०२१ अध्यापकशक्तीकरणकार्यक्रमः।

चालक्कुटि- चालक्कुटि संस्कृतम् अक्कादमिकसमितेः नेतृत्वे लेचनम् २०२१ इति शिक्षकप्रबलीकरणकार्यक्रमस्य उद्घाटनं सेप्तम्बर् १८ दिनाङ्के शनिवासरे समायोजितं वर्तते। प्रतिमासं विविधविषयानधिकृत्य प्रगद्भानां दश वर्गाः अस्यां प्रपाठावल्यां भविष्यन्ति। प्रथमवर्गः कालटि श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालये संस्कृतसाहित्य विभागाध्यक्षः डो वी आर् मुरलीधरवर्यः नेष्यति। केरलीयकलाः संस्कृतं च इति विषये एव वर्गः चालयति। इरिङ्ङालक्कुट शिक्षामण्डले अन्तर्भूतानां चालक्कुटि, माल, कोडुङ्ङल्लूर्, इरिङङालक्कुटा, उपमण्डलस्थानां एल् पी, यु पि, हैस्कूल् विभागशिक्षकाणां तथा संस्कृतप्रेमिणां च प्रयोजकरूपेणैव लोचनम् २०२१ क्रमीकृतम्। एतेभ्यः चतुर्भ्यः उपमण्डलेभ्यः सर्वे अध्यापक प्रथमवर्गादारभ्य अस्यां प्रपाठावल्यां भागं गृह्णन्तु इति इरिङ्ङालक्कुटा विद्याभ्यासमण्डलस्थः संस्कृतसमितेः कार्यदर्शी श्रीमान् बिजु के डि अभिवेदयति।

Leave a Reply

Your email address will not be published. Required fields are marked *