अध्यापन-अध्ययनप्रक्रियाः नवीकरणीयाः – प्रधानमन्त्री।

नवदिल्ली- अध्यापन-अध्ययनप्रक्रियाः कालानुसारं नवीक्रियन्ते चेत् एव राष्ट्रे शिक्षायाः श्रेष्ठता विश्वश्रेणीं प्राप्स्यति इति प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। परिवर्तनानि सहकारितया विवर्धनीयानि इति च शिक्षण् पर्व् इति दौत्यं वीडियो सम्मेलनद्वारा उद्घाटयन् प्रधानमन्त्री व्याहरत्। शिक्षाक्षेत्रे नवीनयोजनानां समारम्भरूपं दौत्यमस्ति शिक्षण् पर्व्।

भारतीय आङ्गिकभाषानिघण्डुः,(श्रवणपरिमितानां कृते)भाषमाणं पुस्तकम्(दर्शनपरिमितानां कृते) सी बी एस् इ मूल्यनिर्णय रूपरेखा, शिक्षकप्रशिक्षण कार्यक्रमः निष्ठा, विद्याञ्जलिः इति जालपुटः इत्यादीनां समारम्भमपि प्रधानमन्त्री निरवहत्।

Leave a Reply

Your email address will not be published. Required fields are marked *