विश्वविख्यातमेव तत् (भागः २००) – 11-09-2021

EPISODE – 200

नूतना समस्या

“विश्वविख्यातमेव तत्”

ഒന്നാംസ്ഥാനം

“വിശിഷ്ടേഷു വിശിഷ്ടം തത്
കാവ്യം ശാകുന്തളം മതം
രചിതം കാളിദാസേന
വിശ്വവിഖ്യാതമേവ തത്”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

13 Responses to विश्वविख्यातमेव तत् (भागः २००) – 11-09-2021

  1. Aparna says:

    धर्मश्चार्थश्च कामश्च
    यस्मिन् ग्रन्थे प्रकीर्त्तिता:
    महाभारतमित्याख्यं
    विश्वविख्यातमेव तत् /

  2. Ratheesh.P.G says:

    രണ്ടാംസ്ഥാനം

    पुराणैरितिहासैश्च
    श्रुतिभिस्मृतिभिस्तथा
    सम्पन्नं राष्ट्रमस्माकं
    विश्वविख्यातमेव तत्.

  3. Sandya A says:

    അഹിംസാപരപര്യായോ
    സത്യധർമപാരായണ:
    രാജതേ ഗാന്ധിജിർനിത്യം
    വിശ്വവിഖ്യാതമേവ തത്.

  4. Narayanan Namboothiri says:

    साहोदर्यं मनुष्येषु
    स्थितं सौभाग्यवर्धकम् ।
    आह्लादवर्धकं हृद्यं
    विश्वविख्यातमेव तत् ॥

  5. Manoj manodeepam says:

    नवनीतशिलाशिल्पं
    सप्ताद्भुतेषु सुन्दरम् ।
    ताज् महलिति नाम्ना हा
    विश्वविख्यातमेव तत् ।।

  6. Radhakrishnan says:

    മൂന്നാംസ്ഥാനം

    ചിക്കാഗോ നാമ ദേശേഷു
    വിവേകാനന്ദയോഗിഭിഃ
    കൃതമുദ്ബോധനം ശ്രേഷ്ഠം
    വിശ്വവിഖ്യാതമേവ തത്.

  7. Bhaskaran N K says:

    ഒന്നാംസ്ഥാനം

    വിശിഷ്ടേഷു വിശിഷ്ടം തത്
    കാവ്യം ശാകുന്തളം മതം
    രചിതം കാളിദാസേന
    വിശ്വവിഖ്യാതമേവ തത്.’

  8. Ramachandran says:

    भारतं योगशास्त्राढ्यं
    सर्वलोक प्रकीर्तितम् ।
    सर्वसौख्यप्रदानेषु
    विश्वविख्यातमेव तत् ॥

  9. Sankaranarayanan says:

    कविभि :वर्णितं सम्यक्
    सुन्दरीमुखपङ्कजम् ।
    चित्तानां हारकत्वेन
    विश्वविख्यातमेव तत् ॥

  10. Vijayan V Pattambi says:

    मन्दिरं शुभ्रवर्णाभं
    यमुनायाः तीरसंस्थितम् ।
    विश्वप्रेम्णः स्वरूपेण
    विश्वविख्यातमेव तत् ॥

  11. Unnikrishnan A P४४ .. says:

    २-संस्कृतं लोकभाषेति
    विदेशेषु प्रकीर्तिते।
    भारत पैतृकमूचुः
    विश्वं विख्यातमेव तत्।।

  12. Unnikrishnan A P४४ .. says:

    १-सुखंभवन्तु सर्वेषाम्
    जगदेव कुटुम्बकम्।
    स्नेहः स्वरूप लोकेति
    विश्वविख्यातमेव तत्।।

  13. Unnikrishnan A P४४ .. says:

    ‌१-सुखं भवन्तु सर्वेषाम्
    जगदेव कुटुम्बकम्।
    स्नेहस्वरूप लोकेपि
    विश्वं विख्यातमेव तत्।।

Leave a Reply

Your email address will not be published. Required fields are marked *