प्रश्नोत्तरम् (भागः १९७) – 21-08-2021

EPISODE – 197

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अध्यापकः ———स्निह्यति। (क) छात्राणाम्  (ख) छात्रेषु  (ग) छात्राः
  2. रुग्णाः ———-विश्वासं कुर्वन्ति। (क) वैद्येषु  (ख) वैद्याः (ग) वैद्याय
  3. अम्बायाः ——– प्रीतिः अस्ति। (क) पुत्रः  (ख) पुत्रस्य  (ग) पुत्रे
  4. मुनिवरस्य ——–आसक्तिः अस्ति। (क) मोक्षे  (ख) मोक्षस्य  (ग) मोक्षः
  5. तक्षकः ——–निपुणः। (क) तक्षणस्य  (ख) तक्षणे  (ग) तक्षणम्
  6. योगिवरः ——–कुशलः। (क) योगे  (ख) योगः  (ग) योगस्य
  7. भक्तानां ——–भक्तिः अस्तिः। ९क) देवताः  (ख) देवतानाम् (ग) देवतासु
  8. प्रजानाम्  ——– आदरः अस्ति। (क) नृपाः  (ख) नृपेषु (ग) नृपस्य
  9. पुत्रः ——-विनयं प्रदर्शयति। (क) जनके  (ख) जनकः (ग) जनकस्य
  10. देशसेवकस्य ——– प्रीतिः अस्ति । (क) देशस्य  (ख) देशे  (ग) देशात्

ഈയാഴ്ചയിലെ വിജയി

VINAYAK P M

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः १९७) – 21-08-2021

  1. Vinayak P M says:

    छात्रेषु
    वैद्येषु
    पुत्रे
    मोक्षे
    तक्षणे
    योगे
    देवतासु
    नृपेषु
    जनके
    देशे

Leave a Reply

Your email address will not be published. Required fields are marked *