प्रश्नोत्तरम् (भागः १९३) – 24-07-2021

EPISODE – 193

 

 

प्रश्नोत्तरम्।

 

 

 

  1. सः श्यामः। ——–अनुजः शङ्करः।(क) तस्य (ख) तयोः (ग) तेषाम्
  2. सः शिक्षकः। ——– पुस्तकम् एतत्। (क) तयोः (ख) तेषाम् (ग) तस्य
  3. तौ कोकिलौ।——-कण्ठः मधुरः। (क) तस्य  (ख) तयोः  (ग) तेषाम्
  4. ते युवकाः। ——बलम् अधिकम्। (क) तेषु (ख) तेषाम् (ग) तस्य
  5. सा युवतिः। ——-नाम गौरी। (क) तस्य (ख) तेषाम् (ग) तस्याः
  6. ते महिले। ——–गायने सम्यक् अस्ति। (क) तयोः (ख) तेषाम् (ग) तस्याः
  7. ताः वृद्धाः। ——-बलं न्यूनम्। (क) तस्याः (ख) तयोः (ग) तासाम्
  8. सा माता।——-सहनशक्तिः अधिका। (क) तस्य (ख) तस्याः  (ग) तयोः
  9. ते गृहिण्यौ।——-व्यवहारः उत्तमः। (क) तयोः  (ख) तासाम् (ग) तस्याः
  10. ते बालकाः।——-आसक्तिः क्रीडायां भवति।(क) तासाम् (ख) तयोः (ग) तेषाम्

ഈയാഴ്ചയിലെ വിജയി

URMILA P

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Urmila P
  • Krishnakumaran T S
  • Dawn Jose
  • Anathukrishna T G

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः १९३) – 24-07-2021

  1. Urmila .P says:

    1. തസ്യ
    2 തസ്യ
    3. തയോ:
    4 തേഷാം
    5 തസ്യാ:
    6 തയോ:
    7 താസാം
    8 തസ്യാ:
    9 തയോ:
    10 തേഷാം

Leave a Reply

Your email address will not be published. Required fields are marked *