प्रश्नोत्तरम् (भागः १९२) – 17-07-2021

EPISODE – 192

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एषः बालकः। ——नाम मोहनः। (क) एतस्य (ख) एतयोः (ग) एतेषाम्
  2. एषा बालिका। ——- नाम मोहिनी। (क) एतस्य  (ख) एतेषाम्  (ग) एतस्याः
  3. एतौ छात्रौ। ——- कार्यम् अध्ययनम्। (क) एतेषाम् (ख) एतयोः (ग) एतस्य
  4. एते अध्यापकाः।——-आचरणम् उत्तमम्।(क) एतस्य (ख) एतयोः (ग) एतेषाम्
  5. एताः परिचारिकाः।——– कार्यं सेवा। (क) एतासाम् (ख) एतयोः  (ग) एतस्याः
  6. एताः मधुमक्षिकाः। ——–कार्यं मधुसंग्रहः। (क) एतयोः  (ख) एतासां (ग) एते
  7. एतानि फलानि मधुराणि। ——–रसः मधुरः। (क) एते  (ख) एतयोः  (ग) एतेषाम्
  8. एषः गायकः। ——-नाम येशुदासः। (क) एतस्य (ख) एतेषाम् (ग) एतस्याः
  9. एतत् नगरम्। ——– नाम हरिद्वारम्। (क) एतस्याः  (ख) एतस्य  (ग) एते
  10. एतौ कृषकौ। ——–कार्यं कर्षणम् । (क) एतेषाम् (ख) एतस्य (ग) एतयोः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः १९२) – 17-07-2021

  1. ADIDEV C S says:

    १. एतस्य
    २. एतस्याः
    ३. एतयोः
    ४. एतेषाम्
    ५. एतासाम्
    ६. एतासाम्
    ७. एतेषाम्
    ८. एतस्य
    ९. एतस्य
    १०. एतयोः

Leave a Reply

Your email address will not be published. Required fields are marked *