ओण्लैन् कक्ष्याणां कार्यक्षमतायै अध्यापकप्रशिक्षणेषु परिवर्तनं विधास्यति – शिक्षामन्त्री।

तिरुवनन्तपुरम्- विद्यालयेषु प्रवर्तमानान् ओण्लैन् अध्ययनकार्यक्रमान् फलप्रदान् कर्तुम् अध्यापकप्रशिक्षणेषु परिवर्तनानि आय़ोजयितुम् उद्दिश्यते इति शिक्षामन्त्री वि.शिवन् कुट्टीवर्यः अवदत्। के.एस्.टी.ए. इति अध्यापकसंघस्य  वूट्टिलोरु विद्यालयम्(गृहे एव विद्यालयः) इति पद्धत्याः राज्यस्तरीयम् उद्घाटनम् अङ्कीयोपकरणानां वितरणोद्घाटनं च विधास्यन् भाषमाणः आसीत् मन्त्रिवर्यः।

    सर्वेषां छात्राणाम् आधिजालिककक्ष्यायां भागं गृहीतुं अङ्कीयोपकरणालां लभ्यतायै यतते। अङ्कीयकक्ष्याणां न्यूनता अवगता। अध्यापकस्य छात्राणां च मध्ये मिथः आशयविनिमयम् आवश्यकं तदनुरूपेण अचिरादेव अङ्कीयकक्ष्या सक्षमा स्यात् इत्यपि मन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *