ओण्लैन् कक्ष्या इतः परम् अनुस्यूता स्यात्, निर्धनानां छात्राणां कृते नूतनया परियोजनया सह मम्मूट्टी।

कोच्ची- पेशलदूरवाण्याः अभावेन अध्ययनं स्थगितानां छात्राणां कृते स्मार्ट-फोण् दानार्थं विख्यातः चलच्चित्रनटः मम्मूट्टीवर्यः काचन परियोदना समारब्धवान्। गृहेषु विना उपयोगं न्यस्ताः पेशलदूरवाण्यः सञ्चय्य इयं समस्या परिहर्तुं शक्यते इति तेन उक्तम्।

स्मार्ट फोण् विना पठितुमशक्ताः बहवः छात्राः भवेयुः। युष्माकं गृहे अधुना अनुपयुज्यमानाः पेशलदूरवाण्यः, टाब्लट्, अंगसंगणकः इत्यादयः तेभ्यः उपकारप्रदाः स्युः। विश्वे यत्र कुत्रापि स्थित्वा तानि प्रत्यर्पयितुं शक्यन्ते। तानि गुणभोकितृभ्यः प्रापयिष्यति नूनम् इति मम्मूटिट अवदत्।
एतानि स्पीड् आन्ट् सेफ् कोरियर् द्वारा प्रेषयितुं शक्यते। एतदर्थं प्रेषणमूल्यं न दातव्यम्। दातारः मोबैल् केयर् आन्ट् शेयर् कार्यालयं प्रति एतानी प्रेषयेयुः। ततः एतानि अवश्यानुसारं छात्रेषु वितरिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *