PRASNOTHARAM (भागः १८७) – 12-06-2021

EPISODE – 187

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः ——-पठति। (क) अध्यापके (ख) अध्यापकात्  (ग) अध्यापकस्य
  2. हरिणः ——बिभेति। (क) व्याघ्रात् (ख) व्याघ्रम्  (ग) व्याघ्रस्य
  3. जननी ——–पुत्रीं रक्षति। (क) सर्पेण  (ख) सर्पः (ग) सर्पात्
  4. अध्यापकः ——-छात्रं रक्षति।(क) कुक्कुरात्  (ख) कुक्कुरस्य  (ग) कुक्कुरः
  5. रुग्णः ——-आगच्छति। (क) आतुरालयः (ख) आतुरालयात्  (ग) आतुरालयस्य
  6. मूषकः ——–बिभेति। (क) बिडालस्य  (ख) बिडालेन  (ग) बिडालात्
  7. सज्जनाः ——–बिभेति । (क) दुर्जनेभ्यः  (ख) दुर्जनैः  (ग) दुर्जनानाम्
  8. युतकम् ——-रक्षति। (क) शीते (ख) शीतात्  (ग)शीतस्य
  9. छत्रम् ——-रक्षति। (क) आतपः  (ख) आतपस्य (ग) आतपात्
  10. माता ——-आगच्छति। (क) देवालयात् (ख) देवालयस्य  (ग) देवालये

ശരിയുത്തരങ്ങൾ

१) अध्यापकात्
२) व्याघ्रात्
३) सर्पात्
४) कुक्कुरात्
५) आतुरालयात्
६) बिडालात्
७) दुर्जनेभ्यः
८) शीतात्
९) आतपात्
१०) देवालयात्

ഈയാഴ്ചയിലെ വിജയി

SREEDEVI

“അഭിനന്ദനങ്ങൾ”

Leave a Reply

Your email address will not be published. Required fields are marked *