जालाधारितकक्ष्यायाः अन्तर्जालदत्तसामग्रीव्यये भारत-सञ्चार-निगमस्य साहाय्यम्।

तृशूर्- जालाधारित(ओण्लैन्)कक्ष्यासु अन्तर्जालदत्तसामग्री उपभोगःअधिकः इत्यतः रक्षितारः क्लेशमनुभवन्ति। तत्परिहारार्थं बी.एस्.एन्.एल्. इति संस्था उपायमन्विष्यति। छात्राणां कृते विशेषाचयरूपेण अधिकदत्तांशदानम् लक्ष्यीकृत्य संस्थायाः केरलघटकः दिल्लीस्थं समामेलनकार्यालयं प्रति निर्देशरूपं पत्रं प्रैषयत्।

ओण्लैन् शिक्षारंगे केरलानाम् प्रामाण्यम् अभिनन्दनार्ह एव, तत् प्रोत्साहयितुं भारत-सञ्चार-निगमः सदा सहैव स्थास्यतीति केरलघटकस्य मुख्यप्रबन्धकः विनोद् वर्यः अवदत्।
छात्रेषु जङ्गमदूरवाण्यां दत्तांशम् उपभोक्तुकामानां तथा FTTH इति सङ्केतद्वारा दत्तांशमुपभोक्तुकामानाञ्च गुणप्रदरूपेणैव परियोजनांं विदधाति। छात्राणां कृते पृथक् आचयरूपेणैव एष निर्देशः भविष्यति।

अधुना दत्तांशस्य पुनःपूरणेन प्रतिदिनं होराद्वयपर्यन्तमपि ओण्लैन् कक्ष्याप्रवेशः असाध्यः इत्यतः रक्षाकर्तारः छात्राश्च महान्तं क्लेशमनुभवन्ति। तस्यपरिहारं अचिरेण साध्यं भविष्यतीति अनेन प्रत्याशा भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *