PRASNOTHARAM(भागः १८५) 29-05-2021

EPISODE –  185

 

प्रश्नोत्तरम्।

 

 

 

 

  1. जननी ——मिष्टान्नम् आनयति। (क) मयि  (ख) अहं  (ग) मह्यं 
  2. शिक्षकः ——–पुस्तकानि आनयति। (क) छात्राः (ख) छात्रेभ्यः (ग) छात्रेषु
  3. एषा ——-सुधाखण्डम् आनयति। (क) शिक्षकाय (ख) शिक्षके  (ग) शिक्षकः
  4. त्वं ——-मालां क्रीणासि। (क) ते (ख) ताः (ग) तेभ्यः
  5. अहं ——करवस्त्राणि क्रीणामि। (क) तुभ्यं  (ख) तव (ग) त्वयि
  6. जनकः ——–मोदकं नयति। (क) लता  (ख) लतायै (ग) लतायां
  7. रावणः ——क्रुद्ध्यति। (क) रामे  (ख) रामस्य (ग) रामाय
  8. देवाः ——-ईर्ष्यन्ति। (क) राक्षसेभ्यः (ख) राक्षसाः (ग) राक्षसेषु
  9. पूतना ——द्रुह्यति। (क) कृष्णः (ख) कृष्णाय (ग) कृष्णे
  10. चोरः ——-असूयति। (क) सज्जनाः  (ख) सज्जनेषु  (ग) सज्जनेभ्यः

ഈയാഴ്ചയിലെ വിജയി

ADITHYAKRISHNA U

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adithyakrishna U
  • Bhavya N S
  • Adidev C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

One Response to PRASNOTHARAM(भागः १८५) 29-05-2021

  1. Adithyakrishna U says:

    1मह्यम्
    2छात्रेभ्यः
    3शिक्षकाय
    4तेभ्यः
    5तुभ्यम्
    6लतायै
    7रामाय
    8राक्षसेभ्यः
    9कृष्णाय
    10सज्जनेभ्यः

Leave a Reply

Your email address will not be published. Required fields are marked *