चिप्को आन्दोलननायकः सुन्दर्लाल् बहुगुण वर्यः दिवमगात्।

नवदिल्ली- भारते श्रद्देयः परिस्थितिप्रवर्तकः तथा चिप्को आन्दोलनस्य नायकः, अहिंसा सत्यग्रहः इत्यादीनां गान्धीचिन्तानाम् अनुकर्ता च सुन्दर् लाल् बहुगुण वर्यः कालयवनिकामगात्।

हिमालयसानुषु वनसंरक्षणार्थं बहुकालं स रणमकरोत्। चिप्को आन्दोलनद्वारा जनैः सह आराष्ट्रं परिस्थितिसमस्याविषये प्रक्षोभकार्यक्रमान् व्यतनोत्। वननशीकरणं, जलबन्धः, भूखननं इत्यादि विषये आसीत् तस्यवप्रक्षोभः।

२००९ तमे वर्षे पद्मविभूषण् पुरस्कारेण राष्ट्रं तम् अभ्यनन्दयत्। कोविड् बाधया ऋषिकेशे आसीत् तस्य मृत्युः।

Leave a Reply

Your email address will not be published. Required fields are marked *