केरले मन्त्रिमण्डलस्य सत्यशपथः अद्य सायं ३.०० वादने।

तिरुवनन्तपुरम्- केरले पिणरायि विजयन् वर्यस्य नेतृत्वे वामपक्षीय-लोकतान्त्रिक-मोर्चा सर्वकारः अद्य सायं ३.०० वादने सत्यशपथं गृहीष्यति। आहत्य २१ मन्त्रिणः भविष्यति। सी.पि.एम्. दलस्य १२, सी.पि.ऐ. दलस्य ४, जनता दल् -एस् -१, केरला कोण्ग्रस्- माणि विभागः -१, एन्.सी.पि-१, लोकतन्त्र केरल कोण्ग्रस्-१, ऐ.एन्.एल्-१ इत्येवं मन्त्रिणां दलक्रमः।

केरलेषु ऐदम्प्राथम्येनैव एकस्या‌ः मोर्चायाः नेतृत्वे कालपरिधिं समाप्य अनुस्यूतप्रशासनं भवति। अत एव मुथ्यमन्त्रिमतिरिच्य न कोपि जनः पूर्वस्मात् मन्त्रिमण्डलात् स्वीकृतः। पूर्वस्मिन् मन्त्रिमण्डले स्थिताः चत्वारः संसदीयः पुनरपि सदस्यत्वेन चिताः आसीत्। निर्वाचनेपि प्रतियोगिनः अधिकाः नूतनाः आसन्।

कोविड् व्यापनहेतोः राज्य सर्वत्र सम्पूर्णपिधानं घोषितमस्ति। विशिष्य राजधान्यां पिधानं त्रिगुणीकृतमप्यस्ति। तथापि परिमितानाम् अङ्गानां सान्निध्ये सेन्ट्रल् स्टेडियं मध्ये सर्वेषां नियुक्तमन्त्रिणां सत्यशपथम् अद्य भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *