PRASNOTHARAM (भागः १८०) 24-04-2021

EPISODE – 180

 

प्रश्नोत्तरम्।

 

 

 

 

  1. देवकी वसुदेवं ———। (क) परिणीतवान्   (ख) परिणीतवती  (ग) परिणीतवत् 
  2. कंसः अशरीरवाणीं ——-। (क) श्रुतवान्  (ख) श्रुतवत्   (ग) श्रुतवती
  3. सः देवकीं कारागारे ——–। (क) स्थापितम्  (ख) स्थापितवती (ग) स्थापितवान् 
  4. तस्याः सर्वान् शिशून् जन्मसमनन्तरम् एव ——–। (क) मारितवान्  (ख) मारितवत्  (ग) मारितवती
  5. एतस्मात् देवकी-वसुदेवौ महत् दुःखम् ——–। (क) अनुभूतवान्  (ख) अनुभूतवान्तौ (ग) अनुभूतवान्तः
  6. किन्तु असहायौ तौ किमपि कर्तुं न ——–। (क) शक्तवान्   (ख) शक्तवान्तः  (ग) शक्तवान्तौ
  7. देवक्याः अष्टमः पुत्रः श्रीकृष्णः दुष्टं कंसं ——-। (क) संहृतवान्  (ख) संहृतवान्तौ  (ग) संहृतवान्तः
  8. पाण्टवाः द्रौपदीं ——। (क) परिणीतवान्  (ख) परिणीतवान्तौ  (ग) परिणीतवान्तः
  9. कौरवैः सह द्यूतक्रीडायां पाण्डवाः पराजयम् ——–। (क) अनुभूतवन्तौ  (ख) अनुभूतवन्तः (ग) अनुभूतवान् 
  10. ते वनं ——। (क) गतवान्  (ख) गतवन्तौ  (ग) गतवन्तः

ഈയാഴ്ചയിലെ വിജയി

ARYA K S

“അഭിനന്ദനങ്ങൾ”

One Response to PRASNOTHARAM (भागः १८०) 24-04-2021

  1. Arya K S says:

    १. परिणीतवती
    २. श्रुतवान्
    ३. स्थापितवान्
    ४. मारितवान्
    ५. अनुभूतवन्तौ
    ६. शक्तवन्तौ
    ७. संहृतवान्
    ८. परिणीतवन्तः
    ९. अनुभूतवन्तः
    १०. गतवन्तः

Leave a Reply

Your email address will not be published. Required fields are marked *