संस्कृतं कृतकबुद्धिसङ्कल्पे अपि। खरग्पूर् भारतीय तान्त्रिक संस्थानस्य (IIT Kharagpur) अभिमानात्मिका उपलब्धिः।

11

खरगपुर् भारतीय तान्त्रिक संस्थाने गवेषकानाम् अभिमानात्मिका उपलब्धिः भवति कृतकबोधे संस्कृतभाषायाः स्थानम्। संस्कृतलिपीः ग्रन्थान् च अतिवेगम् अवगन्तुं आधुनिक सूचनासाङ्केतिकविद्यायाः सहयोगेन कृतकुद्धौ (Artificial Intelligence) संस्कृतस्यापि वाचनं कर्तुं उपाधीः अत्रत्याः गवेषकाः व्यकासयत्। डो. पवन् गोयल् वर्यस्य नेतृत्वे एव संस्कृतलिपीः सम्यगवगन्तुं योजनाः आयोजिताः। एषां परियोजनाः भाषाशास्त्रपत्रिकायां प्रकाशयिष्यति। परियोजनायाः विजय एव एतत् सूचयतीति गवेषकसंघः अवदत्।

पदानां विभजनं, पद्यात् गद्यं प्रति विवर्तनम् इत्यादीनि अनायासेन कर्तुं शक्यते। भाषणप्रत्यभिज्ञानं चोद्योत्तराणि च अस्य भागत्वेन सज्जीकरिष्यति।

संस्कृतकृतिषु विपुलाः इतिहासरचनाः दार्शनिकग्रन्थाः, शास्त्रग्रन्थाः साहित्यग्रन्थाः काव्यनाटकादीनि च अन्तर्भवन्ति। कृतकबुद्धेः साहाय्येन एतेषां विवर्तन् सुगमं भविष्यति। एतदर्थं सान्स्क्रीट् हेरिट्टेज् रीडर् इति तान्त्रिकोपकरणमेव उपयुज्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *