PRASNOTHARAM (भागः १७४) 13-03-2021

EPISODE – 174

 

प्रश्नोत्तरम्।

 

 

 

  1. पत्रं  ——पतति।(क) वृक्षात्   (ख) वृक्षे (ग) वृक्षास्य
  2. ——गुरुकुलात् आगच्छति। (क) छात्राः  (ख) छात्रौ (ग)  छात्रः
  3. अहं —–आगच्छामि। (क) आपणस्य (ख) आपणात्  (ग) आपणेन
  4. भवत्यः —— पठन्ति। (क) शिक्षिकायाः  (ख) शिक्षिकां (ग) शिक्षिकायां
  5. एषा —–जलम् आनयति।(क) कूपः (ख) कूपे  (ग) कूपात्
  6. दृहिणी —–बिभेति। (क) सर्पात् (ख) सर्पस्य  (ग) सर्पे
  7. सा ——संस्कृतं ज्ञास्यति।(क) मयि  (ख) मत् (ग) मया
  8. भगिनी——शाटिकां स्वीकरोति। (क) तस्यां (ख) तस्यै (ग) तस्याः
  9. अग्रजः ——सूचीं स्वीकरोति। (क) ताभ्यां  (ख) तस्यां  (ग) तेषु
  10. योगी ——विरमति। (क) शयने  (ख) शयनात् (ग) शयनस्य

ഈയാഴ്ചയിലെ വിജയി

SREEHARI S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Sreehari S
  • Leena K S
  • Adidev C S
  • Dawn Jose

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

 

One Response to PRASNOTHARAM (भागः १७४) 13-03-2021

  1. Sreehari S says:

    1-वृक्षात्
    2-छात्रः
    3-आपणात्
    4-शिक्षिकायाः
    5-कूपात्
    6-सर्पात्
    7-मत्
    8-तस्याः
    9-ताभ्यां
    10-शयनात्

Leave a Reply

Your email address will not be published. Required fields are marked *