उत्तराखण्डे हिमशैलदुरन्तः, 13 ग्रामाः विगृहाणीताः, बहवः मृताः,

डेराडूण्- उत्तरखण्डस्थे चमोलीमण्डले नन्दादेवी ग्लासिया इति हिमशैलस्य कश्चिद्भागः स्खलितः इत्यतः सञ्जाते जलोपप्लवे 13 ग्रामाः विगृहाणीताः। ग्रामनगरयोः परस्परसम्बन्धार्थं स्थापितानां सेतूनां प्लवनकारणादेव ग्रामाः विगृहाणीताः।

     बोर्डर् रोड् ओर्गनैसेषन् इति संस्थायाः पञ्च सेतवः एव भग्नाः। एतेन विगृह्णीतेषु ग्रामेषु अवश्यवस्तूनां वितरणं उदग्रयानद्वारा विदधातुं परिश्रमं कुर्वन्ति अधिकारिणः। 17 ग्रामप्रदेशेष्वेव दुरन्तबाधा सञ्जाता। एषु 11 प्रदेशेष्वेव जनानाम् आवासः वर्तते। इतरेषु स्थिताः जनाः शैत्यारम्भे उपत्यकां प्रति प्रस्थिताः आसन्।

     जोषिमठ् इति सुप्रसिद्धे तीर्थाटनकेन्द्रे ह्यस्तने प्रातः एव हिमशैलः स्खलितःआसीत्। अनेन धौलि गङ्गा, ऋषिगङ्गा, अलकनन्दा नदीषु जलोपप्लवः सञ्जातः तपोवन्  रेनीस्थले ऋषिगङ्गा वैद्युतयोजना तथा तपोवन् विष्णुघट् वैद्युतयोजनाश्च जलोपप्लवेन भग्ने अभवताम्।

     दुरन्ते बहवः जनाः मृताः इत्यावेदयति। इतः पर्यन्तं 10 मृतदेहाः उपलब्धाः, शिष्टानां कृते मार्गणम् उर्जितं करोति।

Leave a Reply

Your email address will not be published. Required fields are marked *