कोविड् प्रतिरोधकौषधस्य प्रयोगः समारब्धः

नवदिल्ली- कोविड् प्रतिरोधकौषधस्य वितरणं प्रधानमन्त्रिणा नरेन्द्रमोदीवर्येण उद्घाटितम्। दिल्लीतः वीडियो सम्मेलनद्वारा एव प्रधानमन्त्री एतत्कर्म निरवहत्। प्रतिरोधकं कदा लप्स्यते इति अन्विष्यमाणाः आसन् जनाः। अधुना तत् लभ्यमभवत्। अस्मिन्नवसरे सर्वान् पौरान् अभिनन्दामि इति प्रधानमन्त्रिणा निगदितम्।

    कोरोणा विषाणुप्रतिरोधकस्य मात्राद्वयमपि प्राधान्यमर्हति इति जनान् स्मारयामि। मात्राद्वयस्य एकमासान्तरं भवेदिति विदगाधानामभिप्रायः अस्तीत्यपि मोदीवर्येण इक्तम्।

     साधारणतया प्रतिरोधकौषधस्य निर्माणे कार्यान्वयने च वर्षाणां प्रयत्नः आवश्यकः। परन्तु एतस्मिन्नन्तरे भारतेन निर्मीतं प्रतिरोधकद्वयं सज्जमभवत्। इतरेषां प्रतिरोधकानां निर्माणं पुरो गच्छति।

     सेरम् इन्स्टिट्यूट् इति संस्थायाः कोविषील्ट् आख्यं प्रतिरोधकं,  भारत् बयोटेक् इत्यस्य कोवाक्सीन् इति प्रतिरोधकं च प्रयोक्तुम् अधुना अनुमतौ। प्रथमसोपाने स्वास्थ्यप्रवर्तकानां कृते एव प्रतिरोधकं ददाति।

Leave a Reply

Your email address will not be published. Required fields are marked *