PRASNOTHARAM (भागः १६६) – 16-01-2021

EPISODE – 166

 

प्रश्नोत्तरम्।

 

 

 

  1. एकः काकः ——। (क) आसम्  (ख) आसीः  (ग) आसीत्
  2. सः तृषितः ——। (क) अभवत्  (ख) अभवम्  (ग) अभवः
  3. सः जलस्य अन्वेषणम् ——-। (क) अकरोः (ख) अकरोत् (ग) अकरवम्
  4. सः सर्वत्र ——–। (क) अपश्यत्  (ख) अपश्यम्   (ग) अपश्यः
  5. कुत्रापि जलम् एव न ——–। (क) आसम्  (ख) आसीः  (ग) आसीत्
  6. सः सर्वत्र ——। (क) अभ्रमत्  (ख) अभ्रमताम्  (ग) अभ्रमन्
  7. एकं घटम् ——। (क) अपश्यन् (ख) अपश्यत् (ग) अपश्यः
  8. सः एकम् उपायम् ——–।। (क) अचिन्तयन् (ख) अचिन्तयताम्  (ग) अचिन्तयत्
  9. सः शिलाखण्डान् ——-। (क) आनयताम्  (ख) आनयत्  (ग) आनयन् 
  10. सः सुखेन जीवनम् ——-। (क) अयापयत्  (ख) अयापयन्  (ग) अयापयताम्

ഈയാഴ്ചയിലെ വിജയി

 MAYA P R

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവ‍ർ

  • Maya P R
  • Adidev C S
  • Arjun suresh
  • Leena K S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

One Response to PRASNOTHARAM (भागः १६६) – 16-01-2021

  1. Maya p.r says:

    १ आसीत्
    २ अभवत्
    ३ अकरोत्
    ૪ अपश्यत्
    ५ आसीत्
    ६ अभ्रमत्
    ७ अपश्यत्
    ८ अचिन्तयत्
    ९ आनयत्
    १० अयापयत्

Leave a Reply

Your email address will not be published. Required fields are marked *