अतितीव्रकोविड् विषाणुसान्निध्यं केरलेष्वपि, षड्जनाः रोगग्रस्ताः इति स्वास्थ्यमन्त्री।

तिरुवनन्तपुरम्- ब्रिट्टन् राष्ट्रे दृष्टः नूतनकोविड्विषाणुः केरलेष्वपि दृष्टः इति स्वास्थ्यमन्त्रिणी के.के.शैलजावर्या अब्रवीत्। ब्रिट्टनतः प्रत्यागतेषु षट्सु जनेषु रोगबाधा स्थिरीकृता। सर्वेपि चिकित्सालये निरीक्षणे सन्ति, जागरूकता पालनीया इत्यपि तया निगदितम्।

     शरीरे त्वरितरूपेण व्याप्तुं सक्षमा भवति नूतनविषाणुः। अस्मिन् साहचर्ये विमानपत्तनेषु निरीक्षणं कर्शनं कृतम्। विदेशेभ्ये आगम्यमानाः स्वयमेव आवेदनं कृत्वा निरीक्षणे स्थातव्याः। अपि च कोविड् सुरक्षामानदण्डाः पालनीयाः इत्यपि मन्त्रीणी अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *