तीव्रव्यापनविषाणुः आशङ्का नावश्यकी इति केन्द्रीय स्वास्थ्यमन्त्रालयः, जागरुकतायां सर्वकारः।

 

नवदिल्ली- व्रिट्टन् प्रभृतिषु यूरोपीयराष्ट्रेषु तीव्रव्यापनशीलस्य विषाणोः सान्निध्ये परिभ्रमस्य आवश्यकता नास्तीति  केन्द्रीयस्वास्थ्यमन्त्रालयः। नूतनाः स्थितिगतीः अधिकृत्य गवेषकाः शास्त्रज्ञाश्च अवधानतया निरीक्षन्ते। अत्र भयस्य आवश्यकता नास्तीति स्वास्थ्यमन्त्रालयस्य़ सूचना।

    जनितकव्यतियानं प्राप्ता नूतनविषाणुः व्रिट्टने एव दृष्टाः। अपि च इट्टली, डेन्मार्क्, होलन्ट्, इत्यादिषु यूरोपीय राष्ट्रेषु, दक्षिणाफ्रिक्का, औस्ट्रेलिया  प्रभृतिष्वपि रोगबाधा दृष्टा।

     अस्मिन्नन्तरे लण्टने विषाणुव्यापनकारणात् पुनरपि पिधानं सञ्जातम्। सौदी अरेब्या  स्थल-व्योम-समुद्रसीमाः एकसप्ताहं यावत्  पिधातुं निरणयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *