केरलेषु तद्देशप्रशासनाय मतदानस्य समयक्रमः घोषितः।

तिरुवनन्तपुरम्- केरलेषु तद्देशस्वयंप्रशासनस्थापनेषु सामाजिकानां चयनार्थं निर्वाचनस्य समयक्रमः घोषितः। कोविड् मानदण्डमनुसृत्यैव निर्वाचनं भविता। छन्दाकलनाय सोपानत्रयं कल्पितम्।

प्रथमसोपाने तिरुवनन्तपुरम्, कोल्लम्, पत्तनं तिट्टा, आलप्पुषा,इटुक्की मण्डलेषु डिसम्बर् ८ दिनाङ्के निर्वाचनं भविता। द्वितीयसोपाने कोट्टयम्, एरणाकुलम्, तृशूर्, पालक्काट्, वयनाट् मण्डलेषु डिसम्बर् १० दिनाङ्के निर्वाचनं भविष्यति। तृतीयसोपाने मलप्पुरम्, कोषिक्कोट्, कण्णूर्, कासरगोड् इति चतुर्षु मण्डलेषु डिसम्बर् १४ दिनाङ्के निर्वाचनं कल्पितम्। मतगणना डिसम्बर् १६ दिनाङ्के निश्चिता।

कोविड् रोगिणां कृते पत्रालयद्वारा मतदानाय व्यवस्था कल्पिता। कोविड् काले कल्पितं निर्वाचनमित्यतः अस्य निर्वाचनस्य अतीव प्राधान्यमस्ति। निर्वाचनस्य सर्वेषु रङ्गेषु कोविड् मानदण्डः पालनीयः भवति।

निर्वाचनार्थं औद्योगिकं विज्ञापनं नवम्बर् १२ दिनाङ्के भविष्यति। नवम्बर् १२ तः स्थानाशिनः नामनिर्देशं समर्पितुं पारयन्ति। नवम्बर् १९ दिनाङ्के नामनिर्देशनस्य प्रत्यावर्तनाय व्यवस्था अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *