भूमिदानं महादानम् ।

आलूर्/इरिङ्ङालक्कुटा – आजीवं संस्कृतस्य प्रचारकत्वव्रतमापन्न : आलूर चुङ्कन् गृहनाथः श्री. सि.वि. जोस् अल्पमात्र सम्पदः 4 सेन्ट्र भूमिः अङ्गन वाटिकायै समर्पितेति सर्वेषाम् आनन्दाय अलम् । स्वगृहस्य समीपे शिशूनां संरक्षणाय संवर्धनाय च संस्थैका आवश्यकीति समाजस्य अभ्यर्थनां शिरसा वहन्नयं महादानाय सन्नद्धो∫भवत् । माप्राणंं होलिक्रोस् उच्चविद्यालये संस्कृताध्यापकः भवति श्री जोस् महाशयः । ०५-११-२०२० दिनाङ्के स्वगृहसमीपे समायोजितायां लघुसभायां इरिङ्ङालक्कुटा नीयमसभामण्डलं सामाजिकः प्रोफ. के.यु. अरुणन्  महात्मने भूमेः रेखां समार्पयत् । आलूर्  ग्रामपञ्चायत्त्ध्यक्षा श्रीमति सन्ध्या नैसन्, उपाध्यक्षः श्री ए. आर् डेविस् प्रभृतयः  सन्निहिताश्चासन्।

Leave a Reply

Your email address will not be published. Required fields are marked *