भीकरवादविरुद्धे आहवे भारतं फ्रान्स् राष्ट्रेण साकं तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः।

नवदिल्ली- फ्रान्स् राष्ट्रे नोत्रदां बसेलिक्का इति क्रैस्तवाराधनालये त्रयाणां मृत्योः कारणभूतं भीकराक्रमणं भारतेन अपलपितम्। भीकरवादं विरुद्ध्य क्रियमाणे आहवे भारतं फ्रान्स् राष्ट्रेण साकं तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदी वर्यः ट्वीट्टर् मध्ये सूचितवान्। बहुभिः विश्वराष्ट्रैः एषा दुर्घटना अपलपिता। आक्रमणे मृतानां परिवारेभ्यः प्रानस् पौरेभ्यश्च प्रधानमन्त्री अनुशोचनं व्याजहार। कस्मिन्नपि साहचर्ये भीकरवादस्य आतङ्कवादस्य च न्यायीकरणं कर्तुं न शक्यते इति भारतीय विदेशकार्यमन्त्रालयस्यापि सूचना अस्ति।

     पूर्वं फ्रान्सिस् मार्पापा वर्यः घटनामेनाम् अपलपति स्म। सर्वविधानि भीकरप्रवर्तनानि अवसादयितुं मार्पापा जनान् उदबोधयत्। मारितेभ्यः प्रार्थनां विधास्यतीत्यपि मार्पापा व्याजहार। ब्रिट्टीष् प्रधानमन्त्री बोरिस् जोण्सण् वर्यः अपि भाकरविरुद्धतायैः स्वसज्जतां प्रकटीचकार। तुर्की, इरान् प्रभृतीनि राष्ट्राण्यपि घटनामेनाम् अपालपन्।

   फ्रान्स् राष्ट्रे नीस् आख्ये तीरदेशनगरे  एव नोत्रदां वसेलिका अवतिष्ठते। ह्यस्तने एव तत्र भीकराक्रमणं सञ्जातम्। बसेलिकायाः अन्तः प्रविश्यैव भीकराः आक्रमणमारभन्त। मृतेषु द्वे स्त्रियौ स्तः। धर्मनिन्दामारोप्य फ्रान्स् देशे पारीसे कंचन श्क्षकं शिरच्छेदेन हन्ति स्म।

Leave a Reply

Your email address will not be published. Required fields are marked *