केलरेषु सेप्तम्बर् मासे कोविड् रोगिणां संख्या एकलक्षं जाता।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् रोगिणां संख्यासु अतिशयकरा वर्धना। 27 दिनाभ्यन्तरे एकलक्षं रोगिणः आवेदिताः। एतेन राज्ये स्थितिः आशङ्काजनका जाता। अपि च  परीक्षणानुपातिकत्वेन रोगिणां वर्धने केरलराज्यं तृतीयस्थाने वर्तते। अस्य भूमिकायां परिशोधनावर्धनाया स्वास्थ्यविदग्दैः सूचना दत्ता।

     केरलेषु एतावत् पर्यन्तं 175384 जना कोविड्बाधिताः सञ्जाताः। एषु एकलक्षपरिमितं जनाः अस्मिन् मासे एव रोगिणः संजाताः। परिशोधनायां 13.87 प्रतिशतं जनेषु रोगबाधा स्थिरीक्रियते। महाराष्ट्रराज्ये कर्णाटके च  इतोप्यधिकम् आवेदयति।

     रोगमुक्तावपि तादृशवर्धना अत्र नास्ति। राष्ट्रे आहत्य 82 प्रतिशतं रोगमुक्तिः वर्तते। परं केरलेषु केवलं 67 प्रतिशतमेव रोगमुक्तिः। रोगवर्धनभूमिकायां राज्यस्य स्वास्थ्यमन्त्री जागरूकतानिर्देशमदात्। कोविड् रोगस्य द्वितीयतरंगमेवात्र प्रचलति। अतः सर्वैः जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री सूचनामदात्।

Leave a Reply

Your email address will not be published. Required fields are marked *