षट्सु राज्येषु सेप्तम्बर् 21 आरभ्य विद्यालयाः प्रवर्तिष्यन्ते, मार्गनिर्देशाः घोषिताः।

दिल्ली- कोविड् व्यापनस्य भूमिकायां गत पञ्चमासान् यावत् पिहिताः विद्यालयाः षट्सु राज्येषु श्वः प्रभृति भागिकतया  प्रवर्तिष्यन्ते। आन्घ्राप्रदेशः असं, हरियाणा, जम्मू-काश्मीर्, कर्णाटक, पञ्चाब् इति राज्येष्वेव कक्ष्या समारभ्यते। परं दिल्ली, गुजरात्, केरला, उत्तरप्रदेश, उत्तराखण्ड, पश्चिमबंगाल्, राज्येषु सेप्तम्बर् 21 दिनाङ्के विद्यालयानां प्रवर्तनं न भविता इति पूर्वं सूचितमासीत्।

     अनावरणं चतुर्थसोपानस्य भागत्वेन विद्यालयानां प्रवर्तनं भागिकतया अनुमितमासीत्। नवमतः द्वादशपर्यन्तं कक्ष्यायाः प्रवर्तने एव अनुमतिः दत्ता आसीत्। परन्तु कक्ष्याप्रवर्तनम् अनिवार्यं न कृतमासीत्। एतन्निर्णेतुम्  अधिकारः राज्यसर्वकारेभ्यः दत्तमासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *