पुनरुद्घाटनं चतुर्थसोपानम् प्रख्यापितम्- मेट्रो रेल्यानसेवा अनुमिता। परिमित्या अधिवेशनस्य अनुमतिः।

नवदिल्ली- कोविड्प्रतिरोधाय पिहिते राष्ट्रसौविध्ये पुनरुद्घाटनस्य चतुर्थसोपानार्थं मार्गरेखा केन्द्र गृहमन्त्रालयेन उद्घोषिता। सोप्तम्बर् प्रथमतः त्रिंशत् दिनाङ्कपर्यन्तमेव पुनरुद्घाटनं चतुर्थसोपानम्। विद्यालयाः दृश्यशालाःव्यायामशालाश्च पिहिताः एव स्थास्यन्ति। नवमतः द्वादशपर्यन्तं वर्गेषु पठनं कुर्वन्तः छात्राः  विद्यालयं प्राप्य शिक्षकैः साकं संशयनिवृत्तिः तथा उपदेशस्वीकारं च कर्तुं पारयन्ति। एतदर्थं रक्षाकर्तृृणामनुमतिः लिखितरूपेण दातव्यम्। नियन्त्रितमेखलायाम् अस्यानुमतिः न भविता। जालाधारितकक्ष्या प्रभृतीनां सेवानां कृते विद्यालयेषु सेप्तम्बर् 21 प्रभृति 50 प्रतिशतं शिक्षकेभ्यः आगन्तुम् अनुमतिः प्रदत्ता।

     सेप्तम्बर् सप्तमतिथेरारभ्य मेट्रो रेल्सेवा भविता। 21 तः आरभ्य सार्वजनीनाधिवेशनाय सोपाधिकी अनुमतिः प्रदत्ता। राजनैतिक- विनोद- कायिक- धर्मपर-  सामाजिक-सास्कृतिककार्यक्रमान आयोजयितुं शक्यते। अत्र अङ्गानां संख्या एकशते परिमिता। कोविड् मानदण्डानुसारमेव कार्यक्रमाः आयोजनीयाः। सेप्तम्बर् 30 पर्यन्तं नियन्त्रितमेखलासु नियन्त्रणानि अनुवर्तेरन्।

Leave a Reply

Your email address will not be published. Required fields are marked *