विद्यालयीयपाठ्यक्रमेषु अस्मिन् वर्षे न्यूनीकरणं न भविष्यति।

तिरुवनन्तपुरम्- २०२०-२१ अध्ययनवर्षे विद्यालयपाठ्यक्रमेषु न किमपि न्यूनीकरणम् आवश्यकमिति सार्वजनीनशिक्षामन्त्री प्रो.सी. रवीन्द्रनाथवर्यस्य आध्यक्ष्ये समुपविष्टस्य पाठ्यचर्या नियन्त्रणसमितेः निर्णयः। अधुना प्रचाल्यमाना अङ्गीयकक्ष्या अधिकफलप्रदरीत्या आयोजयिष्यति।

केन्द्रीय-राज्यसर्वकारयोः निर्णयमनुसृत्य विद्यालयानां पुनःप्रवर्तनसाध्यता परीक्षणीया इत्यपि समितिः निरदिशत्। कोविड्-१९ काले अङ्कीयाध्ययने केरलदेशः विश्वे आदर्शरूपेण वर्तते, अतः राष्ट्रे प्रथमस्थानमावहति इति मन्त्री अवदत्।

जालाधारितकक्ष्यायां कला-कायिकाभ्यासस्यापि स्थानं, भिन्नशेषिछात्राणां तथा गिरिवर्गछात्राणां च पठने विशेषपरिगणनां प्रदास्यति। कोविड् काले अनुस्यूतपठनाय प्रवर्तनपद्धतेः आसूत्रणार्थं द्विसप्ताहाभ्यन्तरे आवेदनं समर्पयितुं एस.सी.इ.आर्.टी. निदेशकं डो.जे. प्रसाद् वर्यं निरदिशत्। एतदर्थं विदग्धसमितिः रूपवत्करोति।

Leave a Reply

Your email address will not be published. Required fields are marked *