विख्यातः हिन्दुस्थानि संगीतज्ञः जस् राज् वर्यः दिवङ्गतः।

नवदिल्ली- हिन्दुस्तानि संगीते निष्णातः पण्डित् जस् राज वर्यः पञ्चत्वं प्राप। अमेरिक्कायां न्यूजेर्सी स्थले आसीत् तस्य अन्त्यम्। अयं पद्मविभूषणपुरस्कारेण आदृतः आसीत्।

     भारते विदेशेष्वपि सहस्रपरिमितेषु संगीतसंवेशनेषु संगीतमालपन् अयं आविश्वम् आराधकानां प्रियङ्करः अभवत्। हिन्दुस्थानि संगीते मेवाति घराना सम्प्रदाये अयं महाप्रतिभ- ासीत्। भारतस्य अन्तः बहिश्च निरवधिकानां संगीतविद्यालयानां स्थापकः अस्त्ययम्। सप्तर्षी चक्रवर्ती, रमेश् नारायण् प्रभृतयः तस्य शिष्यप्रमुखाः सन्ति।

     तबलावादकरूपेण अयं संगीतलोकं प्रव्वेश। अनन्तरं गानरंगे चिरप्रतिष्ठितः। हृदयाघातः एव मृत्युकारणम्। तस्य महाशयस्य वियोगे प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *