इरान् देशात् प्रस्थिताः चतस्रः तैलवाहिकानावः अमेरिकया बलात् गृहीताः।

वाषिङ्टण्- इरानात् प्रस्थिताः चतस्रः लैलवाहिकामहानावः अमेरिकया वलाद्गृहीताः इत्यावेद्यते। वेनस्वलां प्रति गच्छन्त्यः आसीत् एताः महानौकाः। लूणा, पान्डी, बेरिङ्ग् बेल्ला इत्येताः तैलवाहिकाः एव अमेरिक्कया गृहीताः। ट्रम्प् प्रशासनेन अयोजितम् उपरोधमुल्लङ्घ्य तैलव्यापाराय इरानेन उद्यतः इति दोषमारोप्यैव अमेरिक्कासंयिक्तराज्यसंघस्य अयमुद्यमः।

     गृहीताः महानौकाः हूस्टण् प्रापयितुं  अमेरिक्कया उद्यममारब्धः। लौकाः ग्रहीतुं सैनिकबलं नोपयुक्तमिति अमेरिका अधिकृतानां विशदीकरणम्। महानौकातः तैलेन्धनं ग्रहीतुं अमेरिक्कायाः नियमज्ञाः गते मासे व्यवहारं अवेदितवन्तः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *