PRASNOTHARAM (भागः १४३) – 08-08-2020

EPISODE – 143

 

प्रश्नोत्तरम्।

 

 

 

 

  1. कुन्दमालायाः कर्ता कः? (क) मुरारिः (ख) दिङ्नागः (ग) जयदेवः
  2. कुन्दमालायां कति अङ्काः सन्ति ? (क) ६    (ख) ७  (ग) ८
  3. कुन्दमालायाः इतिवृत्तं कस्मात् स्वीकृतं भवति ? (क) महाभारतात्  (ख) लोककथायाः  (ग) रामायणात्
  4. पञ्चतन्त्रस्य कर्ता कः? (क) विष्णुशर्मा  (ख) गुणाढ्यः (ग) नारायणपण्डितः
  5. पञ्चतन्त्रस्य प्रथमं तन्त्रं किम् ? (क) मित्रसम्प्राप्तिः  (ख) मित्रभेदः (ग) लब्धप्रणाशः
  6. पञ्चतन्त्रस्य तृतीयं तन्त्रं किम् ? (क) मित्रभेदः  (ख) मित्रसम्प्राप्तिः (ग) काकोलूकीयम्
  7. पञ्चतन्त्रस्य पञ्चमं तन्त्रं किम् ? (क) अपरीक्षितकारकम्  (ख) मित्रभेदः (ग) मित्रसम्प्राप्तिः
  8. विष्णुशर्मा कस्य राज्ञः पुत्राणां कृते पञ्चतन्त्रकथां व्यरचयत् ? (क) उदयनस्य  (ख) अमरशक्तेः  (ग) पुष्पदन्तस्य
  9. वानर-मकर कथा कस्मिन् तन्त्रे भवति ? (क) चतुर्थे  (ख) तृतीये  (ग) द्वितीये
  10. अपरीक्षितकारकस्य प्रथमा कथा का ? (क) वानर-मकर कथा (ख) सिंह-शृगाल कथा (ग) मणिभद्रश्रेष्ठिनः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १४३) – 08-08-2020

  1. ADIDEV C S says:

    1. (ख) दिङ्नागः
    2. (क) ६
    3. (ग) रामायणात्
    4. (क) विष्णुशर्मा
    5. (ख) मित्रभेदः
    6. (ग) काकोलूकीयम्
    7. (क) अपरीक्षितकारकम्
    8. (ख) अमरशक्तेः
    9. (क) चतुर्थे
    10.(ग) मणिभद्रश्रेष्ठिनः

Leave a Reply

Your email address will not be published. Required fields are marked *