अद्य कार्गिल् विजयदिवसः, युद्धविजयस्य 21 तमं वयः।

नवदिल्ली- भारतस्य कार्गिल् युद्धविजयस्य अद्य 21 वयः। ओपरेशन् विजय् इति नामना स्थलसेनया तथा ओपरेशन् सफेद् सागर्  इति नाम्ना व्योमसेनया च संयुक्ततया कृते संग्रामे पाकिस्तानं विरुध्य भारतं विजयमवाप।

     युद्धे वीरमृत्युं प्राप्तानां 527 धीरसैनिकानां कृते श्तल-नाविक-व्योमसेनाविभागस्थाः अधिकारिणः दिल्ल्यां युद्धस्मारके पुष्पचक्रम्  समर्पयिष्यति।

     1999मेय-जूलै काले जम्मू काश्मीरे कार्गिल् प्रदेशे एव युद्धं समारब्धम्। पाक् सैन्यस्य सहयोगेन भीकराः सीमामतिक्रम्य अक्रमणमारभन्त। तदा एव भारतेन प्रत्यादेशो दत्तः

     18000 पादमिते ऊर्ध्वभागे शत्रुसैन्यैः प्रतिकूलसाहचर्यैश्च कृते आहवे एव ऐतिहासिकं विजयमवाप भारतम्। स्वर्गीयः अटल् बिहारी वाजपेयी वर्यः आसीत् तदानीन्तनः प्रधानमन्त्री।

Leave a Reply

Your email address will not be published. Required fields are marked *