PRASNOTHARAM (भागः- १४१)- 25-07-2020

EPISODE – 141

 

प्रश्नोत्तरम्।

 

 

 

 

  1. नागानन्दस्य कर्ता कः ? (क) श्रीहर्षः   (ख) भट्टनारायणः  (ग) विशाखदत्तः
  2. नागानन्दे कति अङ्काः सन्ति ? (क) ७   (ख) ६  (ग) ५
  3. नागानन्दस्य नायकः कः? (क) शंखचूडः (ख) जीमूतवाहनः  (ग) उपदमनः
  4. नागानन्दस्य नायिका का ? (क) मलयवती  (ख) इरावती  (ग) सागरिका
  5. “लब्धं सुखं मयाSस्या बध्यशिलाया यदुत्सङ्गे।” कस्य वचनमिदम्  ?(क) जीमूतवाहनस्य  (ख) मित्रावसोः  (ग) गरुडस्य
  6. ” प्रियदर्शिका ” केन विरचिता भवति ? (क) ्श्रीहर्षेण  (ख) जयदेवेन  (ग) विशाखदत्तेन
  7. प्रियदर्शिकायां कति अङ्काः सन्ति ? (क) ३   (ख) ४  (ग) ५
  8. प्रियदर्शिकायाः नायकः कः ? (क) मित्रावसुः  (ख) वसुमित्रः (ग) उदयनः
  9. अधोदत्तेषु मुरारेः  नाटकं किम् ? (क) अनर्घराघवम्  (ख) प्रसन्नराघवम्  (ग) कुन्दमाला
  10. अनर्घराघवे कति अङ्काः सन्ति ? (क) ६  (ख) ७   (ग) ८

ഈയാഴ്ചയിലെ വിജയി

ADITYA T.

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍:

1.श्रीहर्षः
2.५
3.जीमूतवाहनः
4.मलयवती
5.मित्रावसोः
6.श्रीहर्षः
7.४
8.उदयनः
9.अनर्घराघवम्
10.७

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Aditya T
  • Divyachithran N V
  • Sathwik M B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

Leave a Reply

Your email address will not be published. Required fields are marked *