PRASNOTHARAM (भागः १३९) – 11-07-2020

EPISODE – 139

 

प्रश्नोत्तरम्।

 

 

 

 

  1. उत्तररामचरितस्य कर्ता कः ?  (क) भासः   (ख) भवभूतिः  (ग) शक्तिभद्रः
  2. भवभूतेः कति नाटकानि उपलब्धानि सन्ति ? (क) ३  (ख) ४   (ग) ५
  3. उत्तररामचरिते कति अङ्काः सन्ति ?  (क) ६   (ख) ७   (ग) ८
  4. “एको रसः करुण एव निमित्तभेदात् ” केन नाटकेन सम्बद्धः भवति ? (क) उत्तररामचरितेन   (ख) मृच्छकटिकेन  (ग) दरिद्रचारुदत्तेन
  5. मुद्राराक्षसस्य कर्ता कः? (क) भट्टनारायणः   (ख) विशाखदत्तः (ग) जयदेवः
  6. मुद्राराक्षसे पर्वतकस्य पुत्रः कः? (क) श्वेतकेतुः   (ख) चन्दनदासः  (ग) मलयकेतुः
  7. चाणक्यस्य यथार्थनाम किम् ? (क) विष्णुगुप्तः  (ख) विराधगुप्तः   (ग) वररुचिः
  8. मुद्राराक्षसे कति अङ्काः सन्ति ? (क) ६   (ख) ७  (ग)  ८
  9. मुद्राराक्षसे मुद्रा केन सम्बद्धः भवति ? (क) चन्द्रगुप्तेन (ख) चाणक्येन  (ग) राक्षसेन
  10. “ऐश्वर्यादनपेतमीश्वरमयं लोकोSर्थतः सेवते ” केन नाटकेन सम्बद्धः भवति ? (क) वेणीसंहारेण  (ख) मृच्छकटिकेन  (ग) मुद्राराक्षसेन

ഈയാഴ്ചയിലെ വിജയി

DIVYACHITHRAN N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Divyachithran N V
  • Babu N S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १३९) – 11-07-2020

  1. Divyachithran. N. V says:

    1.भवभूतिः
    2.३
    3.७
    4.उत्तररामचरितेन।
    5.विशाखदत्तः।
    6.मलयकेतुः।
    7.विष्णुगुप्तः।
    8.७
    9.राक्षसेन।
    10.मुद्राराक्षसेन।

Leave a Reply

Your email address will not be published. Required fields are marked *