राष्ट्रिय-योग्यता-प्रवेशकपरीक्षा (नीट्) सेप्तम्बर् १३ दिनाङ्के तथा मुख्य सहयोगप्रवेशकपरीक्षा (जे.ई.ई. मेयिन्) सेप्तम्बर् प्रथमतः षष्टदिनाङ्कपर्यन्तम्।

नवदिल्ली- जूलै अन्तिमे वारे आयोजनीये जे.ई.ई., नीट् परीक्षे आयामिते। कोविड् व्यापनसाहचर्ये छात्राणां सुरक्षां परिगणय्यैव परीक्षयोः परिवर्तनं निर्णीतमिति केन्द्रीय मानवसंसाधनमन्त्री रमेश् पोख्रियाल् वर्यः अवदत्।

नीट् परीक्षा सेप्तम्बर् १३ दिनाङ्के चालयिष्यति। जे.इ.इ. परीक्षा सेप्तम्बर् १ तः ६ पर्यन्तमपि भविता। जे.इ.इ. अड्वान्स् परीक्षा सेप्तम्बर् २७ दिनाङ्के चालयिष्यति। कोविड् व्यापनमभिलक्ष्य द्वितीयवारमेव एताः परीक्षाःपरिवर्तिताः।

Leave a Reply

Your email address will not be published. Required fields are marked *