अज्ञातप्रभवः कोविड् रोगः अधिकतया सूच्यते, अनन्तपुर्याम् आशङ्का वर्धते।

तिरुवनन्तपुरम्- अज्ञातप्रभवाणां कोविड्रोगिणां संख्यायां वर्धने जाते तिरुवनन्तपुरे  आशङ्का वर्धिता। नगरे नियन्त्रणानि कठिनीकृतानि। रोगावेदितेषु स्थलेषु महानगरसभायाः नेतृत्वे अणुनशीकरणप्रवर्तनानि अनुवर्तन्ते।  वञ्चियूर्, कुन्नुपुरं प्रदेशौ नियन्त्रितदेशौ करिष्यते।

    प्रभवमज्ञात्वा चतुर्णां जनानां रोगः ह्यस्तने स्थिरीकृतः आसीत्। अनेनैव आशङ्का वर्धिता। महानगरान्तर्भागे जननिबिडः साफल्यम् इति आपणसमुच्चये असं देशीयः कश्चन कर्मकरः ह्यस्तने रोगबाधितः आसीत्।

     पालयम् आपणे वीथीव्यापारः नानुमीयते। प्रथमद्वारेणैव तत्र जनान् प्रावेशयिष्यतीति अधिकृतैः सूच्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *