केरलराज्ये षट्सु मण्डलेषु अतीवजागरूकतानि्देशः, नियनत्रणानाम् अतिलङ्घनं दण्डाय कल्पयति।

तिरुवनन्तपुरम्-  कोविड्प्रभवमज्ञातवन्तः रोगिणः केषुचिन्मण्डलेषु अधिकाः सन्ति। तिरुवनन्तपुरम्, तृशूर्, पालक्काट्, कण्णूर्, मलप्पुरम्, इत्येतानि सन्ति तानि मण्डलानि। तत्र नियन्त्रणानि कठिनानि क्रियन्ते। आपणेषु नियन्त्रितस्थानेषु च कठिना जागरूकता निर्दिष्टा।

     नियन्त्रितस्थानमभिव्याप्य तृशूर् नगरं भागिकतया पिहितं वर्तते। नियन्त्रणानि कठिनीकृतेषु स्थलेषु सेवार्थम् आरक्षिणः अथिकतया नियुक्ताः। नगरप्रदेशेषु जनसञ्चयस्थलेषु च आरक्षिणः अधिकाः विन्यस्ताः। इतः परं उपदेशः न भविष्यति, दण्डं कर्शनं कर्तुमपि आरक्षिदलाय निर्देशो दत्तः।

     आुणानि केन्द्रीकृत्य संयुक्तपरिशोधनां कर्तुं स्वास्थ्यविभागः सन्नह्यति। सामाजिकान्तरपालनं, मुखावरणधारणं  इत्यादिषु कार्कश्यं पालयिष्यति। विमानपत्तनेषु प्रतिरोधकपरीक्षां विधातुमपि निर्णयः अस्ति यत्र प्रवासिनः विना कोविड्परिशोधनमागच्छन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *