अद्य अन्ताराष्ट्र-योगदिवसः, विश्वस्य मूर्ध्नि योगः।

तिरुवनन्तपुरम्- सूर्यः स्वकीयं तेजः पूर्णतया प्रकाशयन् दक्षिणध्रुवं प्रति प्रयाणमारभमाणः दिवसः भवति जूण्-२१। उत्तरध्रुवे दिनस्य अधिकं दैर्घ्यमस्ति अस्मिन् दिवसे। २०१५ वर्षादारभ्य अयं दिवसः अन्ताराष्ट्र योगदिवसत्वेन आचर्यते। भारतेन विश्वाय दत्तं महत् योगदानमस्ति येगशास्त्रम्। अस्य कृते आगोलसमाजस्य अङ्गीकाररूपेण परिकल्पयितुं शक्यते ऐक्यराष्ट्रसभायाः सामान्याधिवेशने स्वीकृतः निर्णयः।

२०१४ सेप्तम्बर् २७ दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना ऐक्यराष्ट्रसभायाः सामान्याधिवेशने समर्पितः निर्देशः २०१४ डिसम्बर् ११ दिनाङ्के आयोजिते अधिवेशने अङ्गीकृतो/भवत्। १९३ अङ्गयुक्तायां सभायां १७५ अङ्गानाम् अनुमतिः अस्मै निर्णयाय अभवदिति सर्वदा अङ्कनीयं कार्यमस्ति।

व्यक्तीनाम् आत्मीयप्रगतिरेव योगस्य परमलक्ष्यम्। तथापि शारिरिकेभ्य मानसिकेभ्यश्च क्लेशेभ्य मुक्तिरपि योगद्वारा अवाप्तुं शक्यते इति पतञ्जलिमहर्षिणा प्रतिपादितम्। श्रेष्ठा आरोग्यप्रदानशैलिरूपेणैव एेक्यराष्ट्रसभा योगशास्त्रं समुपगच्छति।

Leave a Reply

Your email address will not be published. Required fields are marked *