PRASNOTHARAM (भागः १३७) – 27-06-2020

EPISODE – 137

 

 

प्रश्नोत्तरम्।

 

 

 

  1. अभिज्ञानशाकुन्तलस्य कर्ता कः? (क) कालिदासः  (ख) भासः   (ग) भवभूतिः
  2. अधोदत्तेषु शकुन्तलायाः सखी का ? (क) गौतमी  (ख) मालविका  (ग) अनसूया
  3. का शकुन्तलया साकं दुष्यन्तराजधानीम् अगच्छत् ? (क) प्रियंवदा  (ख) गौतमी   (ग) अनसूया 
  4. अभिज्ञानशाकुन्तले विदूषकः कः ? (क) माढव्यः  (ख) वसन्तकः  (ग) मैत्रेयः
  5. दुष्यन्तेन परित्यक्ता शकुन्तला कस्याश्रमे अवसत्  ? (क) गौतमस्य  (ख) मारीचस्य  (ग) वसिष्ठस्य
  6. अभिज्ञानशाकुन्तले सर्वप्रधानः अङ्कः कः ? (क) ३   (ख) ४   (ग) ५
  7. शकुन्तलायाः अङ्गुलीयकं कुत्र अपतत् ? (क) शचीतीर्थे  (ख) प्रभासतीर्थे   (ग) आश्रमे
  8. शकुन्तलायाः पुत्रः कः ? (क) श्वेतकेतुः  (ख) आरुणिः   (ग) सर्वदमनः
  9. “यास्यत्यद्य शकुन्तलेति हृदयम् ” कस्य वचनमिदम् ? (क) कण्वस्य  (ख) शार्ङ्गरवस्य  (ग) शारद्वतस्य
  10.  ” स्मरिष्यति त्वाम् न स बोधितोSपि सन् ” कस्य शापवचनमिदम् ? (क) दुष्यन्तस्य  (ख) दुर्वाससः  (ग) मारीचस्य

ഈയാഴ്ചയിലെ വിജയി

SUCHITHRA S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Suchithra S
  • Sanika P S
  • Nima Davis
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १३७) – 27-06-2020

  1. Suchithra.S says:

    १.(क) कालिदासः
    २.(ग) अनसूया
    ३.(ख) गौतमी
    ४.(क) माढव्यः
    ५.(ख) मारीचस्य
    ६.(ख) ४
    ७.(क) शचीतीर्थे
    ८.(ग) सर्वदमनः
    ९.(क) कण्वस्य
    १०.(ख) दुर्वाससः

Leave a Reply

Your email address will not be published. Required fields are marked *