मधुवाणी प्रकाशिता।

तिरुवनन्तपुरम्- केरलीय़-सार्वजनीनशिक्षामण्डलं पूर्णतया अतितान्त्रिकरीतिमास्थिते साहचर्ये संस्कृतशिक्षणस्य श्रेष्ठतां लक्ष्यीकृत्य राज्य-शैक्षिकानुसन्धानप्रशिक्षण परिषद् सी-डिट्ट् इति संस्थायाः साहाय्येन सम्पादिता संवादपरा अङ्कीयतालिका मधुवाणीनामिका शिक्षामन्त्रिणा सी. रवीन्द्रनाथवर्येण प्रकाशिता।

प्राथमिकस्तरादारभ्य संस्कृतं पठतां छात्राणां संस्कृतपिपठिषूणाम् इतरेषां च अत्यन्तोपकारिका भवतीयम् अङ्कीयतालिका। संस्कृतशिक्षणं सरलं सरसं च कर्तुम् उद्दिश्य इयं प्रवृत्तिः।

अक्षरमालायाः आरभ्य विभक्तिपर्यन्तं संस्कृतबालपाठाः अनिमेशन् साहाय्येन संवादपरत्वेन पठितुं इयमुपकरोति।

एस्.सी.इ.आर्.टी. वेदिरायां सम्पन्ने समारोहे सार्वजनीनशिक्षासचिवः ए षाजहान् वर्यः, शिक्षा निदेशकः के. जीवन् बाबू, एस्.सी.इ.आर्.टी. निदेशकः डो. जे प्रसाद् वर्यः, सर्वशिक्षा केरला निदेशकः डो. ए.पी.कुट्टिकृष्णन्, सी.डिट्ट् प्रतिनिधिः मनोज् कृष्णन्, संस्कृतं रिसर्च् अधिकारी वी. श्रीकण्ठन् इत्येते सन्निहिताः आसन्।

One Response to मधुवाणी प्रकाशिता।

  1. Suresh babu c c says:

    सदुद्यमं सफलं जातम्।एतस्य सफलतायै प्रयत्नं कृतवद्भ्यः सर्वेभ्यः अभिनन्दनानि।

Leave a Reply

Your email address will not be published. Required fields are marked *